A 1227-22(1) Kubjikāpratiṣṭhākujāgnividhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1227/22
Title: Kubjikāpratiṣṭhākujāgnividhi
Dimensions: 19.3 x 8.1 cm x 51 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5028
Remarks:


Reel No. A 1227-22 Inventory No. 96620

Title Kubjikāpratiṣṭhākujāgnividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 23.0 x 9.4 cm

Folios 54

Lines per Folio 6

Scribe Vidyādhara

Date of Copying NS 827 (muni viṣṇupadaṃ nāga)

Place of Deposit NAK

Accession No. 5/5028

Manuscript Features

Excerpts=== Beginning ===

❖ oṁ namaḥ śrīkubjikāyaiḥ ||

vidyāpīṭhabhūmau vā, yajñamaṇḍapabhūmau vā,

ra(2)jamaṇḍalabhūmau bhūmiśodhana bali ||

rajapūjana ṣaḍaṃgena || || sutrapātanaṃ (3) || rajamaṇḍala ||

rajasā cakrakramamaṇḍalādi likhyate ||

duṃsaravidhāna (4) theṃ || ||

vidhyāpīṭhakrammārccanaṃ || yathāvidhi kramena vidhānena || jāpa || (5) samayāntaṃ, mataṃ mvācakaṃ te māla, cachiṅa ||

ityadhivāsana vidhiḥ || || (exp. 2b1-6)

tataḥ sthirāsanapujā || śaṃkhana laṃkhana thane || nyāsa || ||

aiṁ 5 ā(3)dhārādi aṣṭapuṣṭikāsnaṃ || 8 ||

aiṁ 5 vṛṣāsanāya pā ||

aiṁ 5 siṃhāsanāya pā || (4)

aiṁ 5 pañcapretāsanāya pā ||

vaktrāṅga ||

aiṁ 5 haṁ 9 saṁ 9 || aghora || vajra || vatiśī(5)

iti śivaśaktikalaśa pūjā || || (exp. 20t2-5)

End

duṃkhāpiṃkhā choya || || komārī pūjā || ||

abhikhekādi || ||

samaya bhojya || || (2) karaṅkāntaṃ || ||

caturthikohnu homa yāya, caṇḍajāgādi, pūrṇṇā || ||

bhojya, kalaṃ(3)kāntaṃ || ||

Colophon

iti śrīkubjikāpratiṣṭhākujāgnividhi samāptaṃ || || (4)

muni viṣṇupadaṃ nāga, yute nepālavatsare |

śrāvane ca śite pakṣe, pratipatyāṃ(5) bhṛgus tathā ||

likhitaṃ vidyādharena, kathā kubjikāgnividhi || || (exp. 2t1-5)

Microfilm Details

Reel No. A 1227/22

Date of Filming 28-05-1987

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks The first and last folio is in the initial exposure (exp. 3).

Catalogued by KT/RS

Date 09-01-2006

Bibliography