A 1227-22(1) Kubjikāpratiṣṭhākujāgnividhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1227/22
Title: Kubjikāpratiṣṭhākujāgnividhi
Dimensions: 19.3 x 8.1 cm x 51 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5028
Remarks:
Reel No. A 1227-22 Inventory No. 96620
Title Kubjikāpratiṣṭhākujāgnividhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 23.0 x 9.4 cm
Folios 54
Lines per Folio 6
Scribe Vidyādhara
Date of Copying NS 827 (muni viṣṇupadaṃ nāga)
Place of Deposit NAK
Accession No. 5/5028
Manuscript Features
Excerpts=== Beginning ===
❖ oṁ namaḥ śrīkubjikāyaiḥ ||
vidyāpīṭhabhūmau vā, yajñamaṇḍapabhūmau vā,
ra(2)jamaṇḍalabhūmau bhūmiśodhana bali ||
rajapūjana ṣaḍaṃgena || || sutrapātanaṃ (3) || rajamaṇḍala ||
rajasā cakrakramamaṇḍalādi likhyate ||
duṃsaravidhāna (4) theṃ || ||
vidhyāpīṭhakrammārccanaṃ || yathāvidhi kramena vidhānena || jāpa || (5) samayāntaṃ, mataṃ mvācakaṃ te māla, cachiṅa ||
ityadhivāsana vidhiḥ || || (exp. 2b1-6)
tataḥ sthirāsanapujā || śaṃkhana laṃkhana thane || nyāsa || ||
aiṁ 5 ā(3)dhārādi aṣṭapuṣṭikāsnaṃ || 8 ||
aiṁ 5 vṛṣāsanāya pā ||
aiṁ 5 siṃhāsanāya pā || (4)
aiṁ 5 pañcapretāsanāya pā ||
vaktrāṅga ||
aiṁ 5 haṁ 9 saṁ 9 || aghora || vajra || vatiśī(5)
iti śivaśaktikalaśa pūjā || || (exp. 20t2-5)
End
duṃkhāpiṃkhā choya || || komārī pūjā || ||
abhikhekādi || ||
samaya bhojya || || (2) karaṅkāntaṃ || ||
caturthikohnu homa yāya, caṇḍajāgādi, pūrṇṇā || ||
bhojya, kalaṃ(3)kāntaṃ || ||
Colophon
iti śrīkubjikāpratiṣṭhākujāgnividhi samāptaṃ || || (4)
muni viṣṇupadaṃ nāga, yute nepālavatsare |
śrāvane ca śite pakṣe, pratipatyāṃ(5) bhṛgus tathā ||
likhitaṃ vidyādharena, kathā kubjikāgnividhi || || (exp. 2t1-5)
Microfilm Details
Reel No. A 1227/22
Date of Filming 28-05-1987
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks The first and last folio is in the initial exposure (exp. 3).
Catalogued by KT/RS
Date 09-01-2006
Bibliography